॥ श्री मृतसंजीवन कवच ॥

एवमारध्य गौरीशं देवं ज्ञात्जय मेश्वरं। मृतसंजीवनं नाम्ना कवचं प्रजपेत् सदा ॥1॥ शरत् सारतरं पुण्यं गुह्यद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसंजीवनामकं ॥ 2॥
समाहितमना भूत्वा श्रुणुष्व कवचं शुभं । श्रुतवैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥3॥ वराभिकरो यज्वा सर्वदेवनिषेवितः । मृत्युंज्यो महादेवः प्राच्यं मां पातु सर्वदा 4॥

READ MORE...

॥ श्री बुध ग्रह कवचम् ॥

अस्य श्री बुध कवचस्य स्तोत्र मन्त्रस्य कश्यप- ऋषिः अनुष्टुप्छन्दः बुधो देवता बुधप्रीत्यर्थ जपे विनियोगः |
बुधस्तु पुस्तकधरः कुङ्ग्कुमस्य समद्युतिः | पीताम्बरधरःपातु पीतमाल्यानुलेपनः||

READ MORE...

आदित्यहृदय स्तोत्र

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतो भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम्।।1।।

READ MORE...